A 489-41 Hariharastava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 489/41
Title: Hariharastava
Dimensions: 18.3 x 9.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/138
Remarks:
Reel No. A 489-41
Inventory No.: 23233
Reel No.: A 489/41
Title Hariharastava
Remarks ascribed to the Harivaṃśapurāṇa
Subject Stotra
Language Sanskrit
Reference
Manuscript Details
Script Devanagari
Materialpaper
State complete
Size 18.3 x 9.5 cm
Folios 6
Lines per Folio 5–7
Foliation figures on the verso, in the upper left-hand margin under the word ha. stu. and in the lower right-hand margin under the word rāmaḥ
Illustrations
King
Place of Deposit NAK
Accession No. 3/138
Manuscript Features
Excerpts
Beginning
śrīgaṇapataye namaḥ || ||
pitāmaha uvāca || ||
maṃdarasya gireḥ pārśve nalinyāṃ bhavakeśavau ||
rātrau svapnāṃtare brahman mayā dṛṣṭau harācyutau || 1 ||
hariṃ ca hararūpeṇa haraṃ ca harirūpiṇaṃ ||
śaṃkhacakragadāpāṇiṃ pītāṃvaradharaṃ haraṃ || 2 ||
triśūlapaṭṭiśadharaṃ vyāghracarmadharaṃ hariṃ ||
garuḍadhvajaṃ ca haraṃ hariṃ ca vṛṣabhadhvajaṃ || 3 || (fol. 1v1–6)
End
bhāradvājena gārgyeṇa viśvāmitreṇa vai tadā ||
agastyena pulastyena dhaumyena ca mahātmanā || 38 ||
yaś cedaṃ paṭhate nityaṃ stotraṃ hariharātmakam ||
arogī balavāṃś caiva jāyate nātra saṃśayaḥ || 49 ||
śriyaṃ ca labhate nityaṃ na ca svargān nivarttate ||
aputro labhate putraṃ kanyā viṃdati satpatim || 40 ||
gurviṇī śṛṇute yātu varaṃ putraṃ prasūyate ||
rākṣasāś ca piśācāś ca bhūtāni ca vināyakāḥ || 41 ||
na bhayaṃ tatra kurvaṃti yatrāyaṃ paṭhyate stavaḥ || 42 || (fol. 5r4–v4)
Colophon
iti śrīkhileṣu harivaṃśe hariharātmakaḥ stavaḥ samāptaḥ || ❖ || ||
kāyena vācā manaseṃdriyair vā buddhyātmana vānusṛtasvabhāvāt || ||
karomi yad yat sakalaṃ parasmai nārāyaṇāyeti samarpayāmi || 1 || (fol. 5v4–6r3)
Microfilm Details
Reel No. A 489/41
Date of Filming 28-02-1973
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 25-05-2009
Bibliography